Declension table of ?avabhagna

Deva

NeuterSingularDualPlural
Nominativeavabhagnam avabhagne avabhagnāni
Vocativeavabhagna avabhagne avabhagnāni
Accusativeavabhagnam avabhagne avabhagnāni
Instrumentalavabhagnena avabhagnābhyām avabhagnaiḥ
Dativeavabhagnāya avabhagnābhyām avabhagnebhyaḥ
Ablativeavabhagnāt avabhagnābhyām avabhagnebhyaḥ
Genitiveavabhagnasya avabhagnayoḥ avabhagnānām
Locativeavabhagne avabhagnayoḥ avabhagneṣu

Compound avabhagna -

Adverb -avabhagnam -avabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria