सुबन्तावली ?अवभग्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभग्नम् अवभग्ने अवभग्नानि
सम्बोधनम्अवभग्न अवभग्ने अवभग्नानि
द्वितीयाअवभग्नम् अवभग्ने अवभग्नानि
तृतीयाअवभग्नेन अवभग्नाभ्याम् अवभग्नैः
चतुर्थीअवभग्नाय अवभग्नाभ्याम् अवभग्नेभ्यः
पञ्चमीअवभग्नात् अवभग्नाभ्याम् अवभग्नेभ्यः
षष्ठीअवभग्नस्य अवभग्नयोः अवभग्नानाम्
सप्तमीअवभग्ने अवभग्नयोः अवभग्नेषु

समास अवभग्न

अव्यय ॰अवभग्नम् ॰अवभग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria