Declension table of ?avabhaṅga

Deva

MasculineSingularDualPlural
Nominativeavabhaṅgaḥ avabhaṅgau avabhaṅgāḥ
Vocativeavabhaṅga avabhaṅgau avabhaṅgāḥ
Accusativeavabhaṅgam avabhaṅgau avabhaṅgān
Instrumentalavabhaṅgena avabhaṅgābhyām avabhaṅgaiḥ avabhaṅgebhiḥ
Dativeavabhaṅgāya avabhaṅgābhyām avabhaṅgebhyaḥ
Ablativeavabhaṅgāt avabhaṅgābhyām avabhaṅgebhyaḥ
Genitiveavabhaṅgasya avabhaṅgayoḥ avabhaṅgānām
Locativeavabhaṅge avabhaṅgayoḥ avabhaṅgeṣu

Compound avabhaṅga -

Adverb -avabhaṅgam -avabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria