सुबन्तावली ?अवभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअवभङ्गः अवभङ्गौ अवभङ्गाः
सम्बोधनम्अवभङ्ग अवभङ्गौ अवभङ्गाः
द्वितीयाअवभङ्गम् अवभङ्गौ अवभङ्गान्
तृतीयाअवभङ्गेन अवभङ्गाभ्याम् अवभङ्गैः अवभङ्गेभिः
चतुर्थीअवभङ्गाय अवभङ्गाभ्याम् अवभङ्गेभ्यः
पञ्चमीअवभङ्गात् अवभङ्गाभ्याम् अवभङ्गेभ्यः
षष्ठीअवभङ्गस्य अवभङ्गयोः अवभङ्गानाम्
सप्तमीअवभङ्गे अवभङ्गयोः अवभङ्गेषु

समास अवभङ्ग

अव्यय ॰अवभङ्गम् ॰अवभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria