Declension table of ?avabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavabhāṣaṇam avabhāṣaṇe avabhāṣaṇāni
Vocativeavabhāṣaṇa avabhāṣaṇe avabhāṣaṇāni
Accusativeavabhāṣaṇam avabhāṣaṇe avabhāṣaṇāni
Instrumentalavabhāṣaṇena avabhāṣaṇābhyām avabhāṣaṇaiḥ
Dativeavabhāṣaṇāya avabhāṣaṇābhyām avabhāṣaṇebhyaḥ
Ablativeavabhāṣaṇāt avabhāṣaṇābhyām avabhāṣaṇebhyaḥ
Genitiveavabhāṣaṇasya avabhāṣaṇayoḥ avabhāṣaṇānām
Locativeavabhāṣaṇe avabhāṣaṇayoḥ avabhāṣaṇeṣu

Compound avabhāṣaṇa -

Adverb -avabhāṣaṇam -avabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria