सुबन्तावली ?अवभाषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभाषणम् अवभाषणे अवभाषणानि
सम्बोधनम्अवभाषण अवभाषणे अवभाषणानि
द्वितीयाअवभाषणम् अवभाषणे अवभाषणानि
तृतीयाअवभाषणेन अवभाषणाभ्याम् अवभाषणैः
चतुर्थीअवभाषणाय अवभाषणाभ्याम् अवभाषणेभ्यः
पञ्चमीअवभाषणात् अवभाषणाभ्याम् अवभाषणेभ्यः
षष्ठीअवभाषणस्य अवभाषणयोः अवभाषणानाम्
सप्तमीअवभाषणे अवभाषणयोः अवभाषणेषु

समास अवभाषण

अव्यय ॰अवभाषणम् ॰अवभाषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria