Declension table of ?avabhṛti

Deva

FeminineSingularDualPlural
Nominativeavabhṛtiḥ avabhṛtī avabhṛtayaḥ
Vocativeavabhṛte avabhṛtī avabhṛtayaḥ
Accusativeavabhṛtim avabhṛtī avabhṛtīḥ
Instrumentalavabhṛtyā avabhṛtibhyām avabhṛtibhiḥ
Dativeavabhṛtyai avabhṛtaye avabhṛtibhyām avabhṛtibhyaḥ
Ablativeavabhṛtyāḥ avabhṛteḥ avabhṛtibhyām avabhṛtibhyaḥ
Genitiveavabhṛtyāḥ avabhṛteḥ avabhṛtyoḥ avabhṛtīnām
Locativeavabhṛtyām avabhṛtau avabhṛtyoḥ avabhṛtiṣu

Compound avabhṛti -

Adverb -avabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria