सुबन्तावली ?अवभृति

Roma

स्त्रीएकद्विबहु
प्रथमाअवभृतिः अवभृती अवभृतयः
सम्बोधनम्अवभृते अवभृती अवभृतयः
द्वितीयाअवभृतिम् अवभृती अवभृतीः
तृतीयाअवभृत्या अवभृतिभ्याम् अवभृतिभिः
चतुर्थीअवभृत्यै अवभृतये अवभृतिभ्याम् अवभृतिभ्यः
पञ्चमीअवभृत्याः अवभृतेः अवभृतिभ्याम् अवभृतिभ्यः
षष्ठीअवभृत्याः अवभृतेः अवभृत्योः अवभृतीनाम्
सप्तमीअवभृत्याम् अवभृतौ अवभृत्योः अवभृतिषु

समास अवभृति

अव्यय ॰अवभृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria