Declension table of ?avaṣaṭkṛta

Deva

NeuterSingularDualPlural
Nominativeavaṣaṭkṛtam avaṣaṭkṛte avaṣaṭkṛtāni
Vocativeavaṣaṭkṛta avaṣaṭkṛte avaṣaṭkṛtāni
Accusativeavaṣaṭkṛtam avaṣaṭkṛte avaṣaṭkṛtāni
Instrumentalavaṣaṭkṛtena avaṣaṭkṛtābhyām avaṣaṭkṛtaiḥ
Dativeavaṣaṭkṛtāya avaṣaṭkṛtābhyām avaṣaṭkṛtebhyaḥ
Ablativeavaṣaṭkṛtāt avaṣaṭkṛtābhyām avaṣaṭkṛtebhyaḥ
Genitiveavaṣaṭkṛtasya avaṣaṭkṛtayoḥ avaṣaṭkṛtānām
Locativeavaṣaṭkṛte avaṣaṭkṛtayoḥ avaṣaṭkṛteṣu

Compound avaṣaṭkṛta -

Adverb -avaṣaṭkṛtam -avaṣaṭkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria