सुबन्तावली ?अवषट्कृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवषट्कृतम् अवषट्कृते अवषट्कृतानि
सम्बोधनम्अवषट्कृत अवषट्कृते अवषट्कृतानि
द्वितीयाअवषट्कृतम् अवषट्कृते अवषट्कृतानि
तृतीयाअवषट्कृतेन अवषट्कृताभ्याम् अवषट्कृतैः
चतुर्थीअवषट्कृताय अवषट्कृताभ्याम् अवषट्कृतेभ्यः
पञ्चमीअवषट्कृतात् अवषट्कृताभ्याम् अवषट्कृतेभ्यः
षष्ठीअवषट्कृतस्य अवषट्कृतयोः अवषट्कृतानाम्
सप्तमीअवषट्कृते अवषट्कृतयोः अवषट्कृतेषु

समास अवषट्कृत

अव्यय ॰अवषट्कृतम् ॰अवषट्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria