Declension table of ?avaṣṭhyūta

Deva

NeuterSingularDualPlural
Nominativeavaṣṭhyūtam avaṣṭhyūte avaṣṭhyūtāni
Vocativeavaṣṭhyūta avaṣṭhyūte avaṣṭhyūtāni
Accusativeavaṣṭhyūtam avaṣṭhyūte avaṣṭhyūtāni
Instrumentalavaṣṭhyūtena avaṣṭhyūtābhyām avaṣṭhyūtaiḥ
Dativeavaṣṭhyūtāya avaṣṭhyūtābhyām avaṣṭhyūtebhyaḥ
Ablativeavaṣṭhyūtāt avaṣṭhyūtābhyām avaṣṭhyūtebhyaḥ
Genitiveavaṣṭhyūtasya avaṣṭhyūtayoḥ avaṣṭhyūtānām
Locativeavaṣṭhyūte avaṣṭhyūtayoḥ avaṣṭhyūteṣu

Compound avaṣṭhyūta -

Adverb -avaṣṭhyūtam -avaṣṭhyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria