सुबन्तावली ?अवष्ठ्यूत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवष्ठ्यूतम् अवष्ठ्यूते अवष्ठ्यूतानि
सम्बोधनम्अवष्ठ्यूत अवष्ठ्यूते अवष्ठ्यूतानि
द्वितीयाअवष्ठ्यूतम् अवष्ठ्यूते अवष्ठ्यूतानि
तृतीयाअवष्ठ्यूतेन अवष्ठ्यूताभ्याम् अवष्ठ्यूतैः
चतुर्थीअवष्ठ्यूताय अवष्ठ्यूताभ्याम् अवष्ठ्यूतेभ्यः
पञ्चमीअवष्ठ्यूतात् अवष्ठ्यूताभ्याम् अवष्ठ्यूतेभ्यः
षष्ठीअवष्ठ्यूतस्य अवष्ठ्यूतयोः अवष्ठ्यूतानाम्
सप्तमीअवष्ठ्यूते अवष्ठ्यूतयोः अवष्ठ्यूतेषु

समास अवष्ठ्यूत

अव्यय ॰अवष्ठ्यूतम् ॰अवष्ठ्यूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria