Declension table of ?aurdhvasrotasika

Deva

MasculineSingularDualPlural
Nominativeaurdhvasrotasikaḥ aurdhvasrotasikau aurdhvasrotasikāḥ
Vocativeaurdhvasrotasika aurdhvasrotasikau aurdhvasrotasikāḥ
Accusativeaurdhvasrotasikam aurdhvasrotasikau aurdhvasrotasikān
Instrumentalaurdhvasrotasikena aurdhvasrotasikābhyām aurdhvasrotasikaiḥ aurdhvasrotasikebhiḥ
Dativeaurdhvasrotasikāya aurdhvasrotasikābhyām aurdhvasrotasikebhyaḥ
Ablativeaurdhvasrotasikāt aurdhvasrotasikābhyām aurdhvasrotasikebhyaḥ
Genitiveaurdhvasrotasikasya aurdhvasrotasikayoḥ aurdhvasrotasikānām
Locativeaurdhvasrotasike aurdhvasrotasikayoḥ aurdhvasrotasikeṣu

Compound aurdhvasrotasika -

Adverb -aurdhvasrotasikam -aurdhvasrotasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria