सुबन्तावली ?और्ध्वस्रोतसिक

Roma

पुमान्एकद्विबहु
प्रथमाऔर्ध्वस्रोतसिकः और्ध्वस्रोतसिकौ और्ध्वस्रोतसिकाः
सम्बोधनम्और्ध्वस्रोतसिक और्ध्वस्रोतसिकौ और्ध्वस्रोतसिकाः
द्वितीयाऔर्ध्वस्रोतसिकम् और्ध्वस्रोतसिकौ और्ध्वस्रोतसिकान्
तृतीयाऔर्ध्वस्रोतसिकेन और्ध्वस्रोतसिकाभ्याम् और्ध्वस्रोतसिकैः और्ध्वस्रोतसिकेभिः
चतुर्थीऔर्ध्वस्रोतसिकाय और्ध्वस्रोतसिकाभ्याम् और्ध्वस्रोतसिकेभ्यः
पञ्चमीऔर्ध्वस्रोतसिकात् और्ध्वस्रोतसिकाभ्याम् और्ध्वस्रोतसिकेभ्यः
षष्ठीऔर्ध्वस्रोतसिकस्य और्ध्वस्रोतसिकयोः और्ध्वस्रोतसिकानाम्
सप्तमीऔर्ध्वस्रोतसिके और्ध्वस्रोतसिकयोः और्ध्वस्रोतसिकेषु

समास और्ध्वस्रोतसिक

अव्यय ॰और्ध्वस्रोतसिकम् ॰और्ध्वस्रोतसिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria