Declension table of ?aupaśamika

Deva

MasculineSingularDualPlural
Nominativeaupaśamikaḥ aupaśamikau aupaśamikāḥ
Vocativeaupaśamika aupaśamikau aupaśamikāḥ
Accusativeaupaśamikam aupaśamikau aupaśamikān
Instrumentalaupaśamikena aupaśamikābhyām aupaśamikaiḥ aupaśamikebhiḥ
Dativeaupaśamikāya aupaśamikābhyām aupaśamikebhyaḥ
Ablativeaupaśamikāt aupaśamikābhyām aupaśamikebhyaḥ
Genitiveaupaśamikasya aupaśamikayoḥ aupaśamikānām
Locativeaupaśamike aupaśamikayoḥ aupaśamikeṣu

Compound aupaśamika -

Adverb -aupaśamikam -aupaśamikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria