सुबन्तावली ?औपशमिक

Roma

पुमान्एकद्विबहु
प्रथमाऔपशमिकः औपशमिकौ औपशमिकाः
सम्बोधनम्औपशमिक औपशमिकौ औपशमिकाः
द्वितीयाऔपशमिकम् औपशमिकौ औपशमिकान्
तृतीयाऔपशमिकेन औपशमिकाभ्याम् औपशमिकैः औपशमिकेभिः
चतुर्थीऔपशमिकाय औपशमिकाभ्याम् औपशमिकेभ्यः
पञ्चमीऔपशमिकात् औपशमिकाभ्याम् औपशमिकेभ्यः
षष्ठीऔपशमिकस्य औपशमिकयोः औपशमिकानाम्
सप्तमीऔपशमिके औपशमिकयोः औपशमिकेषु

समास औपशमिक

अव्यय ॰औपशमिकम् ॰औपशमिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria