Declension table of ?aupavāsika

Deva

MasculineSingularDualPlural
Nominativeaupavāsikaḥ aupavāsikau aupavāsikāḥ
Vocativeaupavāsika aupavāsikau aupavāsikāḥ
Accusativeaupavāsikam aupavāsikau aupavāsikān
Instrumentalaupavāsikena aupavāsikābhyām aupavāsikaiḥ aupavāsikebhiḥ
Dativeaupavāsikāya aupavāsikābhyām aupavāsikebhyaḥ
Ablativeaupavāsikāt aupavāsikābhyām aupavāsikebhyaḥ
Genitiveaupavāsikasya aupavāsikayoḥ aupavāsikānām
Locativeaupavāsike aupavāsikayoḥ aupavāsikeṣu

Compound aupavāsika -

Adverb -aupavāsikam -aupavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria