सुबन्तावली औपवासिक

Roma

पुमान्एकद्विबहु
प्रथमाऔपवासिकः औपवासिकौ औपवासिकाः
सम्बोधनम्औपवासिक औपवासिकौ औपवासिकाः
द्वितीयाऔपवासिकम् औपवासिकौ औपवासिकान्
तृतीयाऔपवासिकेन औपवासिकाभ्याम् औपवासिकैः
चतुर्थीऔपवासिकाय औपवासिकाभ्याम् औपवासिकेभ्यः
पञ्चमीऔपवासिकात् औपवासिकाभ्याम् औपवासिकेभ्यः
षष्ठीऔपवासिकस्य औपवासिकयोः औपवासिकानाम्
सप्तमीऔपवासिके औपवासिकयोः औपवासिकेषु

समास औपवासिक

अव्यय ॰औपवासिकम् ॰औपवासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria