Declension table of ?aupagavīya

Deva

MasculineSingularDualPlural
Nominativeaupagavīyaḥ aupagavīyau aupagavīyāḥ
Vocativeaupagavīya aupagavīyau aupagavīyāḥ
Accusativeaupagavīyam aupagavīyau aupagavīyān
Instrumentalaupagavīyena aupagavīyābhyām aupagavīyaiḥ aupagavīyebhiḥ
Dativeaupagavīyāya aupagavīyābhyām aupagavīyebhyaḥ
Ablativeaupagavīyāt aupagavīyābhyām aupagavīyebhyaḥ
Genitiveaupagavīyasya aupagavīyayoḥ aupagavīyānām
Locativeaupagavīye aupagavīyayoḥ aupagavīyeṣu

Compound aupagavīya -

Adverb -aupagavīyam -aupagavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria