सुबन्तावली ?औपगवीय

Roma

पुमान्एकद्विबहु
प्रथमाऔपगवीयः औपगवीयौ औपगवीयाः
सम्बोधनम्औपगवीय औपगवीयौ औपगवीयाः
द्वितीयाऔपगवीयम् औपगवीयौ औपगवीयान्
तृतीयाऔपगवीयेन औपगवीयाभ्याम् औपगवीयैः औपगवीयेभिः
चतुर्थीऔपगवीयाय औपगवीयाभ्याम् औपगवीयेभ्यः
पञ्चमीऔपगवीयात् औपगवीयाभ्याम् औपगवीयेभ्यः
षष्ठीऔपगवीयस्य औपगवीययोः औपगवीयानाम्
सप्तमीऔपगवीये औपगवीययोः औपगवीयेषु

समास औपगवीय

अव्यय ॰औपगवीयम् ॰औपगवीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria