Declension table of ?aupabhṛta

Deva

MasculineSingularDualPlural
Nominativeaupabhṛtaḥ aupabhṛtau aupabhṛtāḥ
Vocativeaupabhṛta aupabhṛtau aupabhṛtāḥ
Accusativeaupabhṛtam aupabhṛtau aupabhṛtān
Instrumentalaupabhṛtena aupabhṛtābhyām aupabhṛtaiḥ aupabhṛtebhiḥ
Dativeaupabhṛtāya aupabhṛtābhyām aupabhṛtebhyaḥ
Ablativeaupabhṛtāt aupabhṛtābhyām aupabhṛtebhyaḥ
Genitiveaupabhṛtasya aupabhṛtayoḥ aupabhṛtānām
Locativeaupabhṛte aupabhṛtayoḥ aupabhṛteṣu

Compound aupabhṛta -

Adverb -aupabhṛtam -aupabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria