सुबन्तावली औपभृत

Roma

पुमान्एकद्विबहु
प्रथमाऔपभृतः औपभृतौ औपभृताः
सम्बोधनम्औपभृत औपभृतौ औपभृताः
द्वितीयाऔपभृतम् औपभृतौ औपभृतान्
तृतीयाऔपभृतेन औपभृताभ्याम् औपभृतैः
चतुर्थीऔपभृताय औपभृताभ्याम् औपभृतेभ्यः
पञ्चमीऔपभृतात् औपभृताभ्याम् औपभृतेभ्यः
षष्ठीऔपभृतस्य औपभृतयोः औपभृतानाम्
सप्तमीऔपभृते औपभृतयोः औपभृतेषु

समास औपभृत

अव्यय ॰औपभृतम् ॰औपभृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria