Declension table of ?audgrabhaṇatva

Deva

NeuterSingularDualPlural
Nominativeaudgrabhaṇatvam audgrabhaṇatve audgrabhaṇatvāni
Vocativeaudgrabhaṇatva audgrabhaṇatve audgrabhaṇatvāni
Accusativeaudgrabhaṇatvam audgrabhaṇatve audgrabhaṇatvāni
Instrumentalaudgrabhaṇatvena audgrabhaṇatvābhyām audgrabhaṇatvaiḥ
Dativeaudgrabhaṇatvāya audgrabhaṇatvābhyām audgrabhaṇatvebhyaḥ
Ablativeaudgrabhaṇatvāt audgrabhaṇatvābhyām audgrabhaṇatvebhyaḥ
Genitiveaudgrabhaṇatvasya audgrabhaṇatvayoḥ audgrabhaṇatvānām
Locativeaudgrabhaṇatve audgrabhaṇatvayoḥ audgrabhaṇatveṣu

Compound audgrabhaṇatva -

Adverb -audgrabhaṇatvam -audgrabhaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria