सुबन्तावली ?औद्ग्रभणत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔद्ग्रभणत्वम् औद्ग्रभणत्वे औद्ग्रभणत्वानि
सम्बोधनम्औद्ग्रभणत्व औद्ग्रभणत्वे औद्ग्रभणत्वानि
द्वितीयाऔद्ग्रभणत्वम् औद्ग्रभणत्वे औद्ग्रभणत्वानि
तृतीयाऔद्ग्रभणत्वेन औद्ग्रभणत्वाभ्याम् औद्ग्रभणत्वैः
चतुर्थीऔद्ग्रभणत्वाय औद्ग्रभणत्वाभ्याम् औद्ग्रभणत्वेभ्यः
पञ्चमीऔद्ग्रभणत्वात् औद्ग्रभणत्वाभ्याम् औद्ग्रभणत्वेभ्यः
षष्ठीऔद्ग्रभणत्वस्य औद्ग्रभणत्वयोः औद्ग्रभणत्वानाम्
सप्तमीऔद्ग्रभणत्वे औद्ग्रभणत्वयोः औद्ग्रभणत्वेषु

समास औद्ग्रभणत्व

अव्यय ॰औद्ग्रभणत्वम् ॰औद्ग्रभणत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria