Declension table of ?audanvata

Deva

MasculineSingularDualPlural
Nominativeaudanvataḥ audanvatau audanvatāḥ
Vocativeaudanvata audanvatau audanvatāḥ
Accusativeaudanvatam audanvatau audanvatān
Instrumentalaudanvatena audanvatābhyām audanvataiḥ audanvatebhiḥ
Dativeaudanvatāya audanvatābhyām audanvatebhyaḥ
Ablativeaudanvatāt audanvatābhyām audanvatebhyaḥ
Genitiveaudanvatasya audanvatayoḥ audanvatānām
Locativeaudanvate audanvatayoḥ audanvateṣu

Compound audanvata -

Adverb -audanvatam -audanvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria