सुबन्तावली ?औदन्वत

Roma

पुमान्एकद्विबहु
प्रथमाऔदन्वतः औदन्वतौ औदन्वताः
सम्बोधनम्औदन्वत औदन्वतौ औदन्वताः
द्वितीयाऔदन्वतम् औदन्वतौ औदन्वतान्
तृतीयाऔदन्वतेन औदन्वताभ्याम् औदन्वतैः औदन्वतेभिः
चतुर्थीऔदन्वताय औदन्वताभ्याम् औदन्वतेभ्यः
पञ्चमीऔदन्वतात् औदन्वताभ्याम् औदन्वतेभ्यः
षष्ठीऔदन्वतस्य औदन्वतयोः औदन्वतानाम्
सप्तमीऔदन्वते औदन्वतयोः औदन्वतेषु

समास औदन्वत

अव्यय ॰औदन्वतम् ॰औदन्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria