Declension table of ?audabhṛjji

Deva

MasculineSingularDualPlural
Nominativeaudabhṛjjiḥ audabhṛjjī audabhṛjjayaḥ
Vocativeaudabhṛjje audabhṛjjī audabhṛjjayaḥ
Accusativeaudabhṛjjim audabhṛjjī audabhṛjjīn
Instrumentalaudabhṛjjinā audabhṛjjibhyām audabhṛjjibhiḥ
Dativeaudabhṛjjaye audabhṛjjibhyām audabhṛjjibhyaḥ
Ablativeaudabhṛjjeḥ audabhṛjjibhyām audabhṛjjibhyaḥ
Genitiveaudabhṛjjeḥ audabhṛjjyoḥ audabhṛjjīnām
Locativeaudabhṛjjau audabhṛjjyoḥ audabhṛjjiṣu

Compound audabhṛjji -

Adverb -audabhṛjji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria