सुबन्तावली ?औदभृज्जि

Roma

पुमान्एकद्विबहु
प्रथमाऔदभृज्जिः औदभृज्जी औदभृज्जयः
सम्बोधनम्औदभृज्जे औदभृज्जी औदभृज्जयः
द्वितीयाऔदभृज्जिम् औदभृज्जी औदभृज्जीन्
तृतीयाऔदभृज्जिना औदभृज्जिभ्याम् औदभृज्जिभिः
चतुर्थीऔदभृज्जये औदभृज्जिभ्याम् औदभृज्जिभ्यः
पञ्चमीऔदभृज्जेः औदभृज्जिभ्याम् औदभृज्जिभ्यः
षष्ठीऔदभृज्जेः औदभृज्ज्योः औदभृज्जीनाम्
सप्तमीऔदभृज्जौ औदभृज्ज्योः औदभृज्जिषु

समास औदभृज्जि

अव्यय ॰औदभृज्जि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria