Declension table of ?auṣṭrāyaṇaka

Deva

NeuterSingularDualPlural
Nominativeauṣṭrāyaṇakam auṣṭrāyaṇake auṣṭrāyaṇakāni
Vocativeauṣṭrāyaṇaka auṣṭrāyaṇake auṣṭrāyaṇakāni
Accusativeauṣṭrāyaṇakam auṣṭrāyaṇake auṣṭrāyaṇakāni
Instrumentalauṣṭrāyaṇakena auṣṭrāyaṇakābhyām auṣṭrāyaṇakaiḥ
Dativeauṣṭrāyaṇakāya auṣṭrāyaṇakābhyām auṣṭrāyaṇakebhyaḥ
Ablativeauṣṭrāyaṇakāt auṣṭrāyaṇakābhyām auṣṭrāyaṇakebhyaḥ
Genitiveauṣṭrāyaṇakasya auṣṭrāyaṇakayoḥ auṣṭrāyaṇakānām
Locativeauṣṭrāyaṇake auṣṭrāyaṇakayoḥ auṣṭrāyaṇakeṣu

Compound auṣṭrāyaṇaka -

Adverb -auṣṭrāyaṇakam -auṣṭrāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria