सुबन्तावली ?औष्ट्रायणक

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔष्ट्रायणकम् औष्ट्रायणके औष्ट्रायणकानि
सम्बोधनम्औष्ट्रायणक औष्ट्रायणके औष्ट्रायणकानि
द्वितीयाऔष्ट्रायणकम् औष्ट्रायणके औष्ट्रायणकानि
तृतीयाऔष्ट्रायणकेन औष्ट्रायणकाभ्याम् औष्ट्रायणकैः
चतुर्थीऔष्ट्रायणकाय औष्ट्रायणकाभ्याम् औष्ट्रायणकेभ्यः
पञ्चमीऔष्ट्रायणकात् औष्ट्रायणकाभ्याम् औष्ट्रायणकेभ्यः
षष्ठीऔष्ट्रायणकस्य औष्ट्रायणकयोः औष्ट्रायणकानाम्
सप्तमीऔष्ट्रायणके औष्ट्रायणकयोः औष्ट्रायणकेषु

समास औष्ट्रायणक

अव्यय ॰औष्ट्रायणकम् ॰औष्ट्रायणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria