Declension table of ?atyantatiraskṛtavācyadhvani

Deva

FeminineSingularDualPlural
Nominativeatyantatiraskṛtavācyadhvaniḥ atyantatiraskṛtavācyadhvanī atyantatiraskṛtavācyadhvanayaḥ
Vocativeatyantatiraskṛtavācyadhvane atyantatiraskṛtavācyadhvanī atyantatiraskṛtavācyadhvanayaḥ
Accusativeatyantatiraskṛtavācyadhvanim atyantatiraskṛtavācyadhvanī atyantatiraskṛtavācyadhvanīḥ
Instrumentalatyantatiraskṛtavācyadhvanyā atyantatiraskṛtavācyadhvanibhyām atyantatiraskṛtavācyadhvanibhiḥ
Dativeatyantatiraskṛtavācyadhvanyai atyantatiraskṛtavācyadhvanaye atyantatiraskṛtavācyadhvanibhyām atyantatiraskṛtavācyadhvanibhyaḥ
Ablativeatyantatiraskṛtavācyadhvanyāḥ atyantatiraskṛtavācyadhvaneḥ atyantatiraskṛtavācyadhvanibhyām atyantatiraskṛtavācyadhvanibhyaḥ
Genitiveatyantatiraskṛtavācyadhvanyāḥ atyantatiraskṛtavācyadhvaneḥ atyantatiraskṛtavācyadhvanyoḥ atyantatiraskṛtavācyadhvanīnām
Locativeatyantatiraskṛtavācyadhvanyām atyantatiraskṛtavācyadhvanau atyantatiraskṛtavācyadhvanyoḥ atyantatiraskṛtavācyadhvaniṣu

Compound atyantatiraskṛtavācyadhvani -

Adverb -atyantatiraskṛtavācyadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria