सुबन्तावली ?अत्यन्ततिरस्कृतवाच्यध्वनिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अत्यन्ततिरस्कृतवाच्यध्वनिः | अत्यन्ततिरस्कृतवाच्यध्वनी | अत्यन्ततिरस्कृतवाच्यध्वनयः |
सम्बोधनम् | अत्यन्ततिरस्कृतवाच्यध्वने | अत्यन्ततिरस्कृतवाच्यध्वनी | अत्यन्ततिरस्कृतवाच्यध्वनयः |
द्वितीया | अत्यन्ततिरस्कृतवाच्यध्वनिम् | अत्यन्ततिरस्कृतवाच्यध्वनी | अत्यन्ततिरस्कृतवाच्यध्वनीः |
तृतीया | अत्यन्ततिरस्कृतवाच्यध्वन्या | अत्यन्ततिरस्कृतवाच्यध्वनिभ्याम् | अत्यन्ततिरस्कृतवाच्यध्वनिभिः |
चतुर्थी | अत्यन्ततिरस्कृतवाच्यध्वन्यै अत्यन्ततिरस्कृतवाच्यध्वनये | अत्यन्ततिरस्कृतवाच्यध्वनिभ्याम् | अत्यन्ततिरस्कृतवाच्यध्वनिभ्यः |
पञ्चमी | अत्यन्ततिरस्कृतवाच्यध्वन्याः अत्यन्ततिरस्कृतवाच्यध्वनेः | अत्यन्ततिरस्कृतवाच्यध्वनिभ्याम् | अत्यन्ततिरस्कृतवाच्यध्वनिभ्यः |
षष्ठी | अत्यन्ततिरस्कृतवाच्यध्वन्याः अत्यन्ततिरस्कृतवाच्यध्वनेः | अत्यन्ततिरस्कृतवाच्यध्वन्योः | अत्यन्ततिरस्कृतवाच्यध्वनीनाम् |
सप्तमी | अत्यन्ततिरस्कृतवाच्यध्वन्याम् अत्यन्ततिरस्कृतवाच्यध्वनौ | अत्यन्ततिरस्कृतवाच्यध्वन्योः | अत्यन्ततिरस्कृतवाच्यध्वनिषु |