सुबन्तावली ?अत्यन्ततिरस्कृतवाच्यध्वनि

Roma

स्त्रीएकद्विबहु
प्रथमाअत्यन्ततिरस्कृतवाच्यध्वनिः अत्यन्ततिरस्कृतवाच्यध्वनी अत्यन्ततिरस्कृतवाच्यध्वनयः
सम्बोधनम्अत्यन्ततिरस्कृतवाच्यध्वने अत्यन्ततिरस्कृतवाच्यध्वनी अत्यन्ततिरस्कृतवाच्यध्वनयः
द्वितीयाअत्यन्ततिरस्कृतवाच्यध्वनिम् अत्यन्ततिरस्कृतवाच्यध्वनी अत्यन्ततिरस्कृतवाच्यध्वनीः
तृतीयाअत्यन्ततिरस्कृतवाच्यध्वन्या अत्यन्ततिरस्कृतवाच्यध्वनिभ्याम् अत्यन्ततिरस्कृतवाच्यध्वनिभिः
चतुर्थीअत्यन्ततिरस्कृतवाच्यध्वन्यै अत्यन्ततिरस्कृतवाच्यध्वनये अत्यन्ततिरस्कृतवाच्यध्वनिभ्याम् अत्यन्ततिरस्कृतवाच्यध्वनिभ्यः
पञ्चमीअत्यन्ततिरस्कृतवाच्यध्वन्याः अत्यन्ततिरस्कृतवाच्यध्वनेः अत्यन्ततिरस्कृतवाच्यध्वनिभ्याम् अत्यन्ततिरस्कृतवाच्यध्वनिभ्यः
षष्ठीअत्यन्ततिरस्कृतवाच्यध्वन्याः अत्यन्ततिरस्कृतवाच्यध्वनेः अत्यन्ततिरस्कृतवाच्यध्वन्योः अत्यन्ततिरस्कृतवाच्यध्वनीनाम्
सप्तमीअत्यन्ततिरस्कृतवाच्यध्वन्याम् अत्यन्ततिरस्कृतवाच्यध्वनौ अत्यन्ततिरस्कृतवाच्यध्वन्योः अत्यन्ततिरस्कृतवाच्यध्वनिषु

समास अत्यन्ततिरस्कृतवाच्यध्वनि

अव्यय ॰अत्यन्ततिरस्कृतवाच्यध्वनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria