Declension table of atyantasaṃyoga

Deva

MasculineSingularDualPlural
Nominativeatyantasaṃyogaḥ atyantasaṃyogau atyantasaṃyogāḥ
Vocativeatyantasaṃyoga atyantasaṃyogau atyantasaṃyogāḥ
Accusativeatyantasaṃyogam atyantasaṃyogau atyantasaṃyogān
Instrumentalatyantasaṃyogena atyantasaṃyogābhyām atyantasaṃyogaiḥ atyantasaṃyogebhiḥ
Dativeatyantasaṃyogāya atyantasaṃyogābhyām atyantasaṃyogebhyaḥ
Ablativeatyantasaṃyogāt atyantasaṃyogābhyām atyantasaṃyogebhyaḥ
Genitiveatyantasaṃyogasya atyantasaṃyogayoḥ atyantasaṃyogānām
Locativeatyantasaṃyoge atyantasaṃyogayoḥ atyantasaṃyogeṣu

Compound atyantasaṃyoga -

Adverb -atyantasaṃyogam -atyantasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria