Declension table of atyantagata

Deva

MasculineSingularDualPlural
Nominativeatyantagataḥ atyantagatau atyantagatāḥ
Vocativeatyantagata atyantagatau atyantagatāḥ
Accusativeatyantagatam atyantagatau atyantagatān
Instrumentalatyantagatena atyantagatābhyām atyantagataiḥ atyantagatebhiḥ
Dativeatyantagatāya atyantagatābhyām atyantagatebhyaḥ
Ablativeatyantagatāt atyantagatābhyām atyantagatebhyaḥ
Genitiveatyantagatasya atyantagatayoḥ atyantagatānām
Locativeatyantagate atyantagatayoḥ atyantagateṣu

Compound atyantagata -

Adverb -atyantagatam -atyantagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria