Declension table of atyantābhāva

Deva

MasculineSingularDualPlural
Nominativeatyantābhāvaḥ atyantābhāvau atyantābhāvāḥ
Vocativeatyantābhāva atyantābhāvau atyantābhāvāḥ
Accusativeatyantābhāvam atyantābhāvau atyantābhāvān
Instrumentalatyantābhāvena atyantābhāvābhyām atyantābhāvaiḥ atyantābhāvebhiḥ
Dativeatyantābhāvāya atyantābhāvābhyām atyantābhāvebhyaḥ
Ablativeatyantābhāvāt atyantābhāvābhyām atyantābhāvebhyaḥ
Genitiveatyantābhāvasya atyantābhāvayoḥ atyantābhāvānām
Locativeatyantābhāve atyantābhāvayoḥ atyantābhāveṣu

Compound atyantābhāva -

Adverb -atyantābhāvam -atyantābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria