Declension table of ?atyamarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeatyamarṣiṇī atyamarṣiṇyau atyamarṣiṇyaḥ
Vocativeatyamarṣiṇi atyamarṣiṇyau atyamarṣiṇyaḥ
Accusativeatyamarṣiṇīm atyamarṣiṇyau atyamarṣiṇīḥ
Instrumentalatyamarṣiṇyā atyamarṣiṇībhyām atyamarṣiṇībhiḥ
Dativeatyamarṣiṇyai atyamarṣiṇībhyām atyamarṣiṇībhyaḥ
Ablativeatyamarṣiṇyāḥ atyamarṣiṇībhyām atyamarṣiṇībhyaḥ
Genitiveatyamarṣiṇyāḥ atyamarṣiṇyoḥ atyamarṣiṇīnām
Locativeatyamarṣiṇyām atyamarṣiṇyoḥ atyamarṣiṇīṣu

Compound atyamarṣiṇi - atyamarṣiṇī -

Adverb -atyamarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria