सुबन्तावली ?अत्यमर्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअत्यमर्षिणी अत्यमर्षिण्यौ अत्यमर्षिण्यः
सम्बोधनम्अत्यमर्षिणि अत्यमर्षिण्यौ अत्यमर्षिण्यः
द्वितीयाअत्यमर्षिणीम् अत्यमर्षिण्यौ अत्यमर्षिणीः
तृतीयाअत्यमर्षिण्या अत्यमर्षिणीभ्याम् अत्यमर्षिणीभिः
चतुर्थीअत्यमर्षिण्यै अत्यमर्षिणीभ्याम् अत्यमर्षिणीभ्यः
पञ्चमीअत्यमर्षिण्याः अत्यमर्षिणीभ्याम् अत्यमर्षिणीभ्यः
षष्ठीअत्यमर्षिण्याः अत्यमर्षिण्योः अत्यमर्षिणीनाम्
सप्तमीअत्यमर्षिण्याम् अत्यमर्षिण्योः अत्यमर्षिणीषु

समास अत्यमर्षिणि अत्यमर्षिणी

अव्यय ॰अत्यमर्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria