Declension table of ?atyākhaṇḍalavikrama

Deva

MasculineSingularDualPlural
Nominativeatyākhaṇḍalavikramaḥ atyākhaṇḍalavikramau atyākhaṇḍalavikramāḥ
Vocativeatyākhaṇḍalavikrama atyākhaṇḍalavikramau atyākhaṇḍalavikramāḥ
Accusativeatyākhaṇḍalavikramam atyākhaṇḍalavikramau atyākhaṇḍalavikramān
Instrumentalatyākhaṇḍalavikrameṇa atyākhaṇḍalavikramābhyām atyākhaṇḍalavikramaiḥ atyākhaṇḍalavikramebhiḥ
Dativeatyākhaṇḍalavikramāya atyākhaṇḍalavikramābhyām atyākhaṇḍalavikramebhyaḥ
Ablativeatyākhaṇḍalavikramāt atyākhaṇḍalavikramābhyām atyākhaṇḍalavikramebhyaḥ
Genitiveatyākhaṇḍalavikramasya atyākhaṇḍalavikramayoḥ atyākhaṇḍalavikramāṇām
Locativeatyākhaṇḍalavikrame atyākhaṇḍalavikramayoḥ atyākhaṇḍalavikrameṣu

Compound atyākhaṇḍalavikrama -

Adverb -atyākhaṇḍalavikramam -atyākhaṇḍalavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria