सुबन्तावली ?अत्याखण्डलविक्रम

Roma

पुमान्एकद्विबहु
प्रथमाअत्याखण्डलविक्रमः अत्याखण्डलविक्रमौ अत्याखण्डलविक्रमाः
सम्बोधनम्अत्याखण्डलविक्रम अत्याखण्डलविक्रमौ अत्याखण्डलविक्रमाः
द्वितीयाअत्याखण्डलविक्रमम् अत्याखण्डलविक्रमौ अत्याखण्डलविक्रमान्
तृतीयाअत्याखण्डलविक्रमेण अत्याखण्डलविक्रमाभ्याम् अत्याखण्डलविक्रमैः अत्याखण्डलविक्रमेभिः
चतुर्थीअत्याखण्डलविक्रमाय अत्याखण्डलविक्रमाभ्याम् अत्याखण्डलविक्रमेभ्यः
पञ्चमीअत्याखण्डलविक्रमात् अत्याखण्डलविक्रमाभ्याम् अत्याखण्डलविक्रमेभ्यः
षष्ठीअत्याखण्डलविक्रमस्य अत्याखण्डलविक्रमयोः अत्याखण्डलविक्रमाणाम्
सप्तमीअत्याखण्डलविक्रमे अत्याखण्डलविक्रमयोः अत्याखण्डलविक्रमेषु

समास अत्याखण्डलविक्रम

अव्यय ॰अत्याखण्डलविक्रमम् ॰अत्याखण्डलविक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria