Declension table of atyāhita

Deva

NeuterSingularDualPlural
Nominativeatyāhitam atyāhite atyāhitāni
Vocativeatyāhita atyāhite atyāhitāni
Accusativeatyāhitam atyāhite atyāhitāni
Instrumentalatyāhitena atyāhitābhyām atyāhitaiḥ
Dativeatyāhitāya atyāhitābhyām atyāhitebhyaḥ
Ablativeatyāhitāt atyāhitābhyām atyāhitebhyaḥ
Genitiveatyāhitasya atyāhitayoḥ atyāhitānām
Locativeatyāhite atyāhitayoḥ atyāhiteṣu

Compound atyāhita -

Adverb -atyāhitam -atyāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria