Declension table of atyāhita

Deva

MasculineSingularDualPlural
Nominativeatyāhitaḥ atyāhitau atyāhitāḥ
Vocativeatyāhita atyāhitau atyāhitāḥ
Accusativeatyāhitam atyāhitau atyāhitān
Instrumentalatyāhitena atyāhitābhyām atyāhitaiḥ atyāhitebhiḥ
Dativeatyāhitāya atyāhitābhyām atyāhitebhyaḥ
Ablativeatyāhitāt atyāhitābhyām atyāhitebhyaḥ
Genitiveatyāhitasya atyāhitayoḥ atyāhitānām
Locativeatyāhite atyāhitayoḥ atyāhiteṣu

Compound atyāhita -

Adverb -atyāhitam -atyāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria