Declension table of atyāditya

Deva

NeuterSingularDualPlural
Nominativeatyādityam atyāditye atyādityāni
Vocativeatyāditya atyāditye atyādityāni
Accusativeatyādityam atyāditye atyādityāni
Instrumentalatyādityena atyādityābhyām atyādityaiḥ
Dativeatyādityāya atyādityābhyām atyādityebhyaḥ
Ablativeatyādityāt atyādityābhyām atyādityebhyaḥ
Genitiveatyādityasya atyādityayoḥ atyādityānām
Locativeatyāditye atyādityayoḥ atyādityeṣu

Compound atyāditya -

Adverb -atyādityam -atyādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria