Declension table of atyāditya

Deva

MasculineSingularDualPlural
Nominativeatyādityaḥ atyādityau atyādityāḥ
Vocativeatyāditya atyādityau atyādityāḥ
Accusativeatyādityam atyādityau atyādityān
Instrumentalatyādityena atyādityābhyām atyādityaiḥ atyādityebhiḥ
Dativeatyādityāya atyādityābhyām atyādityebhyaḥ
Ablativeatyādityāt atyādityābhyām atyādityebhyaḥ
Genitiveatyādityasya atyādityayoḥ atyādityānām
Locativeatyāditye atyādityayoḥ atyādityeṣu

Compound atyāditya -

Adverb -atyādityam -atyādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria