Declension table of atyādhāna

Deva

NeuterSingularDualPlural
Nominativeatyādhānam atyādhāne atyādhānāni
Vocativeatyādhāna atyādhāne atyādhānāni
Accusativeatyādhānam atyādhāne atyādhānāni
Instrumentalatyādhānena atyādhānābhyām atyādhānaiḥ
Dativeatyādhānāya atyādhānābhyām atyādhānebhyaḥ
Ablativeatyādhānāt atyādhānābhyām atyādhānebhyaḥ
Genitiveatyādhānasya atyādhānayoḥ atyādhānānām
Locativeatyādhāne atyādhānayoḥ atyādhāneṣu

Compound atyādhāna -

Adverb -atyādhānam -atyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria