Declension table of atyācāra

Deva

NeuterSingularDualPlural
Nominativeatyācāram atyācāre atyācārāṇi
Vocativeatyācāra atyācāre atyācārāṇi
Accusativeatyācāram atyācāre atyācārāṇi
Instrumentalatyācāreṇa atyācārābhyām atyācāraiḥ
Dativeatyācārāya atyācārābhyām atyācārebhyaḥ
Ablativeatyācārāt atyācārābhyām atyācārebhyaḥ
Genitiveatyācārasya atyācārayoḥ atyācārāṇām
Locativeatyācāre atyācārayoḥ atyācāreṣu

Compound atyācāra -

Adverb -atyācāram -atyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria