Declension table of ?atrinetrabhū

Deva

MasculineSingularDualPlural
Nominativeatrinetrabhūḥ atrinetrabhuvau atrinetrabhuvaḥ
Vocativeatrinetrabhūḥ atrinetrabhu atrinetrabhuvau atrinetrabhuvaḥ
Accusativeatrinetrabhuvam atrinetrabhuvau atrinetrabhuvaḥ
Instrumentalatrinetrabhuvā atrinetrabhūbhyām atrinetrabhūbhiḥ
Dativeatrinetrabhuvai atrinetrabhuve atrinetrabhūbhyām atrinetrabhūbhyaḥ
Ablativeatrinetrabhuvāḥ atrinetrabhuvaḥ atrinetrabhūbhyām atrinetrabhūbhyaḥ
Genitiveatrinetrabhuvāḥ atrinetrabhuvaḥ atrinetrabhuvoḥ atrinetrabhūṇām atrinetrabhuvām
Locativeatrinetrabhuvi atrinetrabhuvām atrinetrabhuvoḥ atrinetrabhūṣu

Compound atrinetrabhū -

Adverb -atrinetrabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria