सुबन्तावली ?अत्रिनेत्रभू

Roma

पुमान्एकद्विबहु
प्रथमाअत्रिनेत्रभूः अत्रिनेत्रभुवौ अत्रिनेत्रभुवः
सम्बोधनम्अत्रिनेत्रभूः अत्रिनेत्रभु अत्रिनेत्रभुवौ अत्रिनेत्रभुवः
द्वितीयाअत्रिनेत्रभुवम् अत्रिनेत्रभुवौ अत्रिनेत्रभुवः
तृतीयाअत्रिनेत्रभुवा अत्रिनेत्रभूभ्याम् अत्रिनेत्रभूभिः
चतुर्थीअत्रिनेत्रभुवै अत्रिनेत्रभुवे अत्रिनेत्रभूभ्याम् अत्रिनेत्रभूभ्यः
पञ्चमीअत्रिनेत्रभुवाः अत्रिनेत्रभुवः अत्रिनेत्रभूभ्याम् अत्रिनेत्रभूभ्यः
षष्ठीअत्रिनेत्रभुवाः अत्रिनेत्रभुवः अत्रिनेत्रभुवोः अत्रिनेत्रभूणाम् अत्रिनेत्रभुवाम्
सप्तमीअत्रिनेत्रभुवि अत्रिनेत्रभुवाम् अत्रिनेत्रभुवोः अत्रिनेत्रभूषु

समास अत्रिनेत्रभू

अव्यय ॰अत्रिनेत्रभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria