Declension table of ?atribhāradvājikā

Deva

FeminineSingularDualPlural
Nominativeatribhāradvājikā atribhāradvājike atribhāradvājikāḥ
Vocativeatribhāradvājike atribhāradvājike atribhāradvājikāḥ
Accusativeatribhāradvājikām atribhāradvājike atribhāradvājikāḥ
Instrumentalatribhāradvājikayā atribhāradvājikābhyām atribhāradvājikābhiḥ
Dativeatribhāradvājikāyai atribhāradvājikābhyām atribhāradvājikābhyaḥ
Ablativeatribhāradvājikāyāḥ atribhāradvājikābhyām atribhāradvājikābhyaḥ
Genitiveatribhāradvājikāyāḥ atribhāradvājikayoḥ atribhāradvājikānām
Locativeatribhāradvājikāyām atribhāradvājikayoḥ atribhāradvājikāsu

Adverb -atribhāradvājikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria