सुबन्तावली ?अत्रिभारद्वाजिका

Roma

स्त्रीएकद्विबहु
प्रथमाअत्रिभारद्वाजिका अत्रिभारद्वाजिके अत्रिभारद्वाजिकाः
सम्बोधनम्अत्रिभारद्वाजिके अत्रिभारद्वाजिके अत्रिभारद्वाजिकाः
द्वितीयाअत्रिभारद्वाजिकाम् अत्रिभारद्वाजिके अत्रिभारद्वाजिकाः
तृतीयाअत्रिभारद्वाजिकया अत्रिभारद्वाजिकाभ्याम् अत्रिभारद्वाजिकाभिः
चतुर्थीअत्रिभारद्वाजिकायै अत्रिभारद्वाजिकाभ्याम् अत्रिभारद्वाजिकाभ्यः
पञ्चमीअत्रिभारद्वाजिकायाः अत्रिभारद्वाजिकाभ्याम् अत्रिभारद्वाजिकाभ्यः
षष्ठीअत्रिभारद्वाजिकायाः अत्रिभारद्वाजिकयोः अत्रिभारद्वाजिकानाम्
सप्तमीअत्रिभारद्वाजिकायाम् अत्रिभारद्वाजिकयोः अत्रिभारद्वाजिकासु

अव्यय ॰अत्रिभारद्वाजिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria