Declension table of atrabhavat

Deva

NeuterSingularDualPlural
Nominativeatrabhavat atrabhavantī atrabhavatī atrabhavanti
Vocativeatrabhavat atrabhavantī atrabhavatī atrabhavanti
Accusativeatrabhavat atrabhavantī atrabhavatī atrabhavanti
Instrumentalatrabhavatā atrabhavadbhyām atrabhavadbhiḥ
Dativeatrabhavate atrabhavadbhyām atrabhavadbhyaḥ
Ablativeatrabhavataḥ atrabhavadbhyām atrabhavadbhyaḥ
Genitiveatrabhavataḥ atrabhavatoḥ atrabhavatām
Locativeatrabhavati atrabhavatoḥ atrabhavatsu

Adverb -atrabhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria